धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् ।
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥ ५ ॥

शब्दार्थ

धृष्टकेतुः - धृष्टकेतु; चेकितानः - चेकितान; काशिराजः - काशिराज; - भी; वीर्यवान् - अत्यन्त शक्तिशाली; पुरुजित् - पुरुजित्; कुन्तिभोजः - कुन्तिभोज; - तथा; शैब्यः - शैब्य; - तथा; नरपुङ्गवः - मानव समाज के वीर ।

भावार्थ

इनके साथ ही धृष्टकेतु, चेकितान, काशिराज, पुरुजित्, कुन्तिभोज तथा शैब्य जैसे महान शक्तिशाली योद्धा भी हैं ।