युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् ।
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥ ६ ॥

शब्दार्थ

युधामन्युः - युधामन्यु; - तथा; विक्रान्तः - पराक्रमी; उत्तमौजाः - उत्तमौजा; - तथा; विर्यवान् - अत्यन्त शक्तिशाली; सौभद्रः - सुभद्रा का पुत्र; द्रौपदेयाः - द्रोपदी के पुत्र; - तथा; सर्वे - सभी; एव - निश्चय ही; महारथाः - महारथी ।

भावार्थ

पराक्रमी युधामन्यु, अत्यन्त शक्तिशाली उत्तमौजा, सुभद्रा का पुत्र तथा द्रोपदी के पुत्र – ये सभी महारथी हैं ।