रुद्रादित्या वसवो ये च साध्या
विश्वेऽश्विनौ मरुतश्चोष्मपाश्च ।
गन्धर्वयक्षासुरसिद्धसङ्घा
वीक्षन्ते त्वां विस्मिताश्चैव सर्वे ॥ २२ ॥

शब्दार्थ

रूद्र – शिव का रूप; आदित्याः – आदित्यगण; वसवः – सारेवासु; ये – जो; – तथा; साध्याः – साध्य; विश्वे – विश्वेदेवता; अश्विनौ – अश्विनीकुमार; मरुतः – मरुद्गण; – तथा; उष्ण-पाः – पितर; – तथा; गन्धर्व – गन्धर्व; यक्ष – यक्ष; असुर – असुर; सिद्ध – तथा सिद्ध देवताओं के; सङ्घाः – समूह; वीक्षन्ते – देख रहे हैं; त्वाम् – आपको; विस्मिताः – आश्चर्यचकित होकर; – भी; एव – निश्चय ही; सर्वे – सब ।

भावार्थ

शिव के विविध रूप, आदित्यगण, वसु, साध्य, विश्वेदेव, दोनों अश्विनीकुमार, मरुद्गण, पितृगण, गन्धर्व, यक्ष, असुर तथा सिद्धदेव सभी आपको आश्चर्यपूर्वक देख रहे हैं ।