यत्तु कामेप्सुना कर्म साहङ्कारेण वा पुनः ।
क्रियते बहुलायासं तद्राजसमुदाहृतम् ॥ २४ ॥

शब्दार्थ

यत् – जो; तु – लेकिन; काम-ईप्सुना – फल की इच्छा रखने वाले केद्वारा; कर्म – कर्म; स-अहङ्कारेण – अहंकार सहित; वा – अथवा; पुनः – फिर; क्रियते – किया जाता है; बहुल आयासम् – कठिन परिश्रम से; तत् – वह; राजसम् – राजसी; उदाहृतम् – कहा जाता है ।

भावार्थ

लेकिन जो कार्य अपनी इच्छा पूर्ति के निमित्त प्रयासपूर्वक एवं मिथ्या अहंकार के भाव से किया जाता है, वह रजोगुणी कहा जाता है ।