यया धर्ममधर्मं च कार्यं चाकार्यमेव च ।
अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी ॥ ३१ ॥

शब्दार्थ

यया – जिसके द्वारा; धर्मम् – धर्म को; अधर्मम् – अधर्म को; – तथा; कार्यम् – करणीय; – भी; अकार्यम् – अकरणीय को; एव – निश्चय ही; – भी; अथवा-वत् – अधूरे ढंग से; प्रजानाति – जानती है; बुद्धिः – बुद्धि; सा – वह; पार्थ – हे पृथापुत्र; राजसी – रजोगुणी ।

भावार्थ

हे पृथापुत्र! जो बुद्धि धर्म तथा अधर्म, करणीय तथा अकरणीय कर्म में भेद नहीं कर पाती, वह राजसी है ।