शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् ।
दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥ ४३ ॥

शब्दार्थ

शौर्यम् – वीरता; तेजः – शक्ति; धृतिः – संकल्प, धैर्य; दाक्ष्यम् – दक्षता; युद्धे – युद्ध में; – तथा; अपि – भी; अपलायनम् – विमुख न होना; दानम् – उदारता; ईश्वर – नेतृत्व का; भवः – स्वभाव; – तथा; क्षात्रम् – क्षत्रिय का; कर्म – कर्तव्य; स्वभाव-जम् – स्वभाव से उत्पन्न, स्वाभाविक ।

भावार्थ

वीरता, शक्ति, संकल्प, दक्षता, युद्ध में धैर्य, उदारता तथा नेतृत्व - ये क्षत्रियों के स्वाभाविक गुण हैं ।