अध्येष्यते च य इमं धर्म्यं संवादमावयोः ।
ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः ॥ ७० ॥

शब्दार्थ

अध्येष्यते – अध्ययन या पाठ करेगा; – भी; यः – जो; इमम् – इस; धर्मम् – पवित्र; संवादम् – वार्तालाप या संवाद को; आवयोः – हम दोनों के; ज्ञान – ज्ञान रूपी; यज्ञेन – यग्य से; तेन – उसके द्वारा; अहम् – मैं; इष्टः – पूजित; स्याम् – होऊँगा; इति – इस प्रकार; मे – मेरा; मतिः – मत ।

भावार्थ

और मैं घोषित करता हूँ कि जो हमारे इस पवित्र संवाद का अध्ययन करता है, वह अपनी बुद्धि से मेरी पूजा करता है ।